Declension table of ?suptavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | suptavatī | suptavatyau | suptavatyaḥ |
Vocative | suptavati | suptavatyau | suptavatyaḥ |
Accusative | suptavatīm | suptavatyau | suptavatīḥ |
Instrumental | suptavatyā | suptavatībhyām | suptavatībhiḥ |
Dative | suptavatyai | suptavatībhyām | suptavatībhyaḥ |
Ablative | suptavatyāḥ | suptavatībhyām | suptavatībhyaḥ |
Genitive | suptavatyāḥ | suptavatyoḥ | suptavatīnām |
Locative | suptavatyām | suptavatyoḥ | suptavatīṣu |