Declension table of ?svāpitavat

Deva

NeuterSingularDualPlural
Nominativesvāpitavat svāpitavantī svāpitavatī svāpitavanti
Vocativesvāpitavat svāpitavantī svāpitavatī svāpitavanti
Accusativesvāpitavat svāpitavantī svāpitavatī svāpitavanti
Instrumentalsvāpitavatā svāpitavadbhyām svāpitavadbhiḥ
Dativesvāpitavate svāpitavadbhyām svāpitavadbhyaḥ
Ablativesvāpitavataḥ svāpitavadbhyām svāpitavadbhyaḥ
Genitivesvāpitavataḥ svāpitavatoḥ svāpitavatām
Locativesvāpitavati svāpitavatoḥ svāpitavatsu

Adverb -svāpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria