Declension table of ?suṣupsanīyā

Deva

FeminineSingularDualPlural
Nominativesuṣupsanīyā suṣupsanīye suṣupsanīyāḥ
Vocativesuṣupsanīye suṣupsanīye suṣupsanīyāḥ
Accusativesuṣupsanīyām suṣupsanīye suṣupsanīyāḥ
Instrumentalsuṣupsanīyayā suṣupsanīyābhyām suṣupsanīyābhiḥ
Dativesuṣupsanīyāyai suṣupsanīyābhyām suṣupsanīyābhyaḥ
Ablativesuṣupsanīyāyāḥ suṣupsanīyābhyām suṣupsanīyābhyaḥ
Genitivesuṣupsanīyāyāḥ suṣupsanīyayoḥ suṣupsanīyānām
Locativesuṣupsanīyāyām suṣupsanīyayoḥ suṣupsanīyāsu

Adverb -suṣupsanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria