Declension table of ?suṣupsya

Deva

NeuterSingularDualPlural
Nominativesuṣupsyam suṣupsye suṣupsyāni
Vocativesuṣupsya suṣupsye suṣupsyāni
Accusativesuṣupsyam suṣupsye suṣupsyāni
Instrumentalsuṣupsyena suṣupsyābhyām suṣupsyaiḥ
Dativesuṣupsyāya suṣupsyābhyām suṣupsyebhyaḥ
Ablativesuṣupsyāt suṣupsyābhyām suṣupsyebhyaḥ
Genitivesuṣupsyasya suṣupsyayoḥ suṣupsyānām
Locativesuṣupsye suṣupsyayoḥ suṣupsyeṣu

Compound suṣupsya -

Adverb -suṣupsyam -suṣupsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria