Declension table of ?suṣupsitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | suṣupsitavatī | suṣupsitavatyau | suṣupsitavatyaḥ |
Vocative | suṣupsitavati | suṣupsitavatyau | suṣupsitavatyaḥ |
Accusative | suṣupsitavatīm | suṣupsitavatyau | suṣupsitavatīḥ |
Instrumental | suṣupsitavatyā | suṣupsitavatībhyām | suṣupsitavatībhiḥ |
Dative | suṣupsitavatyai | suṣupsitavatībhyām | suṣupsitavatībhyaḥ |
Ablative | suṣupsitavatyāḥ | suṣupsitavatībhyām | suṣupsitavatībhyaḥ |
Genitive | suṣupsitavatyāḥ | suṣupsitavatyoḥ | suṣupsitavatīnām |
Locative | suṣupsitavatyām | suṣupsitavatyoḥ | suṣupsitavatīṣu |