Declension table of ?suṣupsitavatī

Deva

FeminineSingularDualPlural
Nominativesuṣupsitavatī suṣupsitavatyau suṣupsitavatyaḥ
Vocativesuṣupsitavati suṣupsitavatyau suṣupsitavatyaḥ
Accusativesuṣupsitavatīm suṣupsitavatyau suṣupsitavatīḥ
Instrumentalsuṣupsitavatyā suṣupsitavatībhyām suṣupsitavatībhiḥ
Dativesuṣupsitavatyai suṣupsitavatībhyām suṣupsitavatībhyaḥ
Ablativesuṣupsitavatyāḥ suṣupsitavatībhyām suṣupsitavatībhyaḥ
Genitivesuṣupsitavatyāḥ suṣupsitavatyoḥ suṣupsitavatīnām
Locativesuṣupsitavatyām suṣupsitavatyoḥ suṣupsitavatīṣu

Compound suṣupsitavati - suṣupsitavatī -

Adverb -suṣupsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria