Declension table of ?suptavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | suptavān | suptavantau | suptavantaḥ |
Vocative | suptavan | suptavantau | suptavantaḥ |
Accusative | suptavantam | suptavantau | suptavataḥ |
Instrumental | suptavatā | suptavadbhyām | suptavadbhiḥ |
Dative | suptavate | suptavadbhyām | suptavadbhyaḥ |
Ablative | suptavataḥ | suptavadbhyām | suptavadbhyaḥ |
Genitive | suptavataḥ | suptavatoḥ | suptavatām |
Locative | suptavati | suptavatoḥ | suptavatsu |