Declension table of ?suṣupsantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | suṣupsantī | suṣupsantyau | suṣupsantyaḥ |
Vocative | suṣupsanti | suṣupsantyau | suṣupsantyaḥ |
Accusative | suṣupsantīm | suṣupsantyau | suṣupsantīḥ |
Instrumental | suṣupsantyā | suṣupsantībhyām | suṣupsantībhiḥ |
Dative | suṣupsantyai | suṣupsantībhyām | suṣupsantībhyaḥ |
Ablative | suṣupsantyāḥ | suṣupsantībhyām | suṣupsantībhyaḥ |
Genitive | suṣupsantyāḥ | suṣupsantyoḥ | suṣupsantīnām |
Locative | suṣupsantyām | suṣupsantyoḥ | suṣupsantīṣu |