Declension table of ?suṣupsita

Deva

MasculineSingularDualPlural
Nominativesuṣupsitaḥ suṣupsitau suṣupsitāḥ
Vocativesuṣupsita suṣupsitau suṣupsitāḥ
Accusativesuṣupsitam suṣupsitau suṣupsitān
Instrumentalsuṣupsitena suṣupsitābhyām suṣupsitaiḥ suṣupsitebhiḥ
Dativesuṣupsitāya suṣupsitābhyām suṣupsitebhyaḥ
Ablativesuṣupsitāt suṣupsitābhyām suṣupsitebhyaḥ
Genitivesuṣupsitasya suṣupsitayoḥ suṣupsitānām
Locativesuṣupsite suṣupsitayoḥ suṣupsiteṣu

Compound suṣupsita -

Adverb -suṣupsitam -suṣupsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria