Declension table of ?suṣupvas

Deva

MasculineSingularDualPlural
Nominativesuṣupvān suṣupvāṃsau suṣupvāṃsaḥ
Vocativesuṣupvan suṣupvāṃsau suṣupvāṃsaḥ
Accusativesuṣupvāṃsam suṣupvāṃsau suṣupuṣaḥ
Instrumentalsuṣupuṣā suṣupvadbhyām suṣupvadbhiḥ
Dativesuṣupuṣe suṣupvadbhyām suṣupvadbhyaḥ
Ablativesuṣupuṣaḥ suṣupvadbhyām suṣupvadbhyaḥ
Genitivesuṣupuṣaḥ suṣupuṣoḥ suṣupuṣām
Locativesuṣupuṣi suṣupuṣoḥ suṣupvatsu

Compound suṣupvat -

Adverb -suṣupvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria