Declension table of ?supyamāna

Deva

NeuterSingularDualPlural
Nominativesupyamānam supyamāne supyamānāni
Vocativesupyamāna supyamāne supyamānāni
Accusativesupyamānam supyamāne supyamānāni
Instrumentalsupyamānena supyamānābhyām supyamānaiḥ
Dativesupyamānāya supyamānābhyām supyamānebhyaḥ
Ablativesupyamānāt supyamānābhyām supyamānebhyaḥ
Genitivesupyamānasya supyamānayoḥ supyamānānām
Locativesupyamāne supyamānayoḥ supyamāneṣu

Compound supyamāna -

Adverb -supyamānam -supyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria