Declension table of ?suṣupsiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | suṣupsiṣyantī | suṣupsiṣyantyau | suṣupsiṣyantyaḥ |
Vocative | suṣupsiṣyanti | suṣupsiṣyantyau | suṣupsiṣyantyaḥ |
Accusative | suṣupsiṣyantīm | suṣupsiṣyantyau | suṣupsiṣyantīḥ |
Instrumental | suṣupsiṣyantyā | suṣupsiṣyantībhyām | suṣupsiṣyantībhiḥ |
Dative | suṣupsiṣyantyai | suṣupsiṣyantībhyām | suṣupsiṣyantībhyaḥ |
Ablative | suṣupsiṣyantyāḥ | suṣupsiṣyantībhyām | suṣupsiṣyantībhyaḥ |
Genitive | suṣupsiṣyantyāḥ | suṣupsiṣyantyoḥ | suṣupsiṣyantīnām |
Locative | suṣupsiṣyantyām | suṣupsiṣyantyoḥ | suṣupsiṣyantīṣu |