Declension table of ?svāpayamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svāpayamānam | svāpayamāne | svāpayamānāni |
Vocative | svāpayamāna | svāpayamāne | svāpayamānāni |
Accusative | svāpayamānam | svāpayamāne | svāpayamānāni |
Instrumental | svāpayamānena | svāpayamānābhyām | svāpayamānaiḥ |
Dative | svāpayamānāya | svāpayamānābhyām | svāpayamānebhyaḥ |
Ablative | svāpayamānāt | svāpayamānābhyām | svāpayamānebhyaḥ |
Genitive | svāpayamānasya | svāpayamānayoḥ | svāpayamānānām |
Locative | svāpayamāne | svāpayamānayoḥ | svāpayamāneṣu |