Declension table of ?svāpyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svāpyamānam | svāpyamāne | svāpyamānāni |
Vocative | svāpyamāna | svāpyamāne | svāpyamānāni |
Accusative | svāpyamānam | svāpyamāne | svāpyamānāni |
Instrumental | svāpyamānena | svāpyamānābhyām | svāpyamānaiḥ |
Dative | svāpyamānāya | svāpyamānābhyām | svāpyamānebhyaḥ |
Ablative | svāpyamānāt | svāpyamānābhyām | svāpyamānebhyaḥ |
Genitive | svāpyamānasya | svāpyamānayoḥ | svāpyamānānām |
Locative | svāpyamāne | svāpyamānayoḥ | svāpyamāneṣu |