Declension table of ?svāpyamāna

Deva

NeuterSingularDualPlural
Nominativesvāpyamānam svāpyamāne svāpyamānāni
Vocativesvāpyamāna svāpyamāne svāpyamānāni
Accusativesvāpyamānam svāpyamāne svāpyamānāni
Instrumentalsvāpyamānena svāpyamānābhyām svāpyamānaiḥ
Dativesvāpyamānāya svāpyamānābhyām svāpyamānebhyaḥ
Ablativesvāpyamānāt svāpyamānābhyām svāpyamānebhyaḥ
Genitivesvāpyamānasya svāpyamānayoḥ svāpyamānānām
Locativesvāpyamāne svāpyamānayoḥ svāpyamāneṣu

Compound svāpyamāna -

Adverb -svāpyamānam -svāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria