Declension table of ?svāpya

Deva

MasculineSingularDualPlural
Nominativesvāpyaḥ svāpyau svāpyāḥ
Vocativesvāpya svāpyau svāpyāḥ
Accusativesvāpyam svāpyau svāpyān
Instrumentalsvāpyena svāpyābhyām svāpyaiḥ svāpyebhiḥ
Dativesvāpyāya svāpyābhyām svāpyebhyaḥ
Ablativesvāpyāt svāpyābhyām svāpyebhyaḥ
Genitivesvāpyasya svāpyayoḥ svāpyānām
Locativesvāpye svāpyayoḥ svāpyeṣu

Compound svāpya -

Adverb -svāpyam -svāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria