Declension table of ?svāpayiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svāpayiṣyan | svāpayiṣyantau | svāpayiṣyantaḥ |
Vocative | svāpayiṣyan | svāpayiṣyantau | svāpayiṣyantaḥ |
Accusative | svāpayiṣyantam | svāpayiṣyantau | svāpayiṣyataḥ |
Instrumental | svāpayiṣyatā | svāpayiṣyadbhyām | svāpayiṣyadbhiḥ |
Dative | svāpayiṣyate | svāpayiṣyadbhyām | svāpayiṣyadbhyaḥ |
Ablative | svāpayiṣyataḥ | svāpayiṣyadbhyām | svāpayiṣyadbhyaḥ |
Genitive | svāpayiṣyataḥ | svāpayiṣyatoḥ | svāpayiṣyatām |
Locative | svāpayiṣyati | svāpayiṣyatoḥ | svāpayiṣyatsu |