Declension table of ?svāpitavatī

Deva

FeminineSingularDualPlural
Nominativesvāpitavatī svāpitavatyau svāpitavatyaḥ
Vocativesvāpitavati svāpitavatyau svāpitavatyaḥ
Accusativesvāpitavatīm svāpitavatyau svāpitavatīḥ
Instrumentalsvāpitavatyā svāpitavatībhyām svāpitavatībhiḥ
Dativesvāpitavatyai svāpitavatībhyām svāpitavatībhyaḥ
Ablativesvāpitavatyāḥ svāpitavatībhyām svāpitavatībhyaḥ
Genitivesvāpitavatyāḥ svāpitavatyoḥ svāpitavatīnām
Locativesvāpitavatyām svāpitavatyoḥ svāpitavatīṣu

Compound svāpitavati - svāpitavatī -

Adverb -svāpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria