Declension table of ?svāpitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svāpitavatī | svāpitavatyau | svāpitavatyaḥ |
Vocative | svāpitavati | svāpitavatyau | svāpitavatyaḥ |
Accusative | svāpitavatīm | svāpitavatyau | svāpitavatīḥ |
Instrumental | svāpitavatyā | svāpitavatībhyām | svāpitavatībhiḥ |
Dative | svāpitavatyai | svāpitavatībhyām | svāpitavatībhyaḥ |
Ablative | svāpitavatyāḥ | svāpitavatībhyām | svāpitavatībhyaḥ |
Genitive | svāpitavatyāḥ | svāpitavatyoḥ | svāpitavatīnām |
Locative | svāpitavatyām | svāpitavatyoḥ | svāpitavatīṣu |