Declension table of ?suṣupsiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | suṣupsiṣyat | suṣupsiṣyantī suṣupsiṣyatī | suṣupsiṣyanti |
Vocative | suṣupsiṣyat | suṣupsiṣyantī suṣupsiṣyatī | suṣupsiṣyanti |
Accusative | suṣupsiṣyat | suṣupsiṣyantī suṣupsiṣyatī | suṣupsiṣyanti |
Instrumental | suṣupsiṣyatā | suṣupsiṣyadbhyām | suṣupsiṣyadbhiḥ |
Dative | suṣupsiṣyate | suṣupsiṣyadbhyām | suṣupsiṣyadbhyaḥ |
Ablative | suṣupsiṣyataḥ | suṣupsiṣyadbhyām | suṣupsiṣyadbhyaḥ |
Genitive | suṣupsiṣyataḥ | suṣupsiṣyatoḥ | suṣupsiṣyatām |
Locative | suṣupsiṣyati | suṣupsiṣyatoḥ | suṣupsiṣyatsu |