Declension table of ?suṣupsiṣyat

Deva

NeuterSingularDualPlural
Nominativesuṣupsiṣyat suṣupsiṣyantī suṣupsiṣyatī suṣupsiṣyanti
Vocativesuṣupsiṣyat suṣupsiṣyantī suṣupsiṣyatī suṣupsiṣyanti
Accusativesuṣupsiṣyat suṣupsiṣyantī suṣupsiṣyatī suṣupsiṣyanti
Instrumentalsuṣupsiṣyatā suṣupsiṣyadbhyām suṣupsiṣyadbhiḥ
Dativesuṣupsiṣyate suṣupsiṣyadbhyām suṣupsiṣyadbhyaḥ
Ablativesuṣupsiṣyataḥ suṣupsiṣyadbhyām suṣupsiṣyadbhyaḥ
Genitivesuṣupsiṣyataḥ suṣupsiṣyatoḥ suṣupsiṣyatām
Locativesuṣupsiṣyati suṣupsiṣyatoḥ suṣupsiṣyatsu

Adverb -suṣupsiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria