Declension table of ?suṣupsitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | suṣupsitavat | suṣupsitavantī suṣupsitavatī | suṣupsitavanti |
Vocative | suṣupsitavat | suṣupsitavantī suṣupsitavatī | suṣupsitavanti |
Accusative | suṣupsitavat | suṣupsitavantī suṣupsitavatī | suṣupsitavanti |
Instrumental | suṣupsitavatā | suṣupsitavadbhyām | suṣupsitavadbhiḥ |
Dative | suṣupsitavate | suṣupsitavadbhyām | suṣupsitavadbhyaḥ |
Ablative | suṣupsitavataḥ | suṣupsitavadbhyām | suṣupsitavadbhyaḥ |
Genitive | suṣupsitavataḥ | suṣupsitavatoḥ | suṣupsitavatām |
Locative | suṣupsitavati | suṣupsitavatoḥ | suṣupsitavatsu |