Declension table of ?suṣupsitavat

Deva

MasculineSingularDualPlural
Nominativesuṣupsitavān suṣupsitavantau suṣupsitavantaḥ
Vocativesuṣupsitavan suṣupsitavantau suṣupsitavantaḥ
Accusativesuṣupsitavantam suṣupsitavantau suṣupsitavataḥ
Instrumentalsuṣupsitavatā suṣupsitavadbhyām suṣupsitavadbhiḥ
Dativesuṣupsitavate suṣupsitavadbhyām suṣupsitavadbhyaḥ
Ablativesuṣupsitavataḥ suṣupsitavadbhyām suṣupsitavadbhyaḥ
Genitivesuṣupsitavataḥ suṣupsitavatoḥ suṣupsitavatām
Locativesuṣupsitavati suṣupsitavatoḥ suṣupsitavatsu

Compound suṣupsitavat -

Adverb -suṣupsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria