Declension table of ?suṣupsitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | suṣupsitavān | suṣupsitavantau | suṣupsitavantaḥ |
Vocative | suṣupsitavan | suṣupsitavantau | suṣupsitavantaḥ |
Accusative | suṣupsitavantam | suṣupsitavantau | suṣupsitavataḥ |
Instrumental | suṣupsitavatā | suṣupsitavadbhyām | suṣupsitavadbhiḥ |
Dative | suṣupsitavate | suṣupsitavadbhyām | suṣupsitavadbhyaḥ |
Ablative | suṣupsitavataḥ | suṣupsitavadbhyām | suṣupsitavadbhyaḥ |
Genitive | suṣupsitavataḥ | suṣupsitavatoḥ | suṣupsitavatām |
Locative | suṣupsitavati | suṣupsitavatoḥ | suṣupsitavatsu |