Declension table of ?svāpitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svāpitaḥ | svāpitau | svāpitāḥ |
Vocative | svāpita | svāpitau | svāpitāḥ |
Accusative | svāpitam | svāpitau | svāpitān |
Instrumental | svāpitena | svāpitābhyām | svāpitaiḥ svāpitebhiḥ |
Dative | svāpitāya | svāpitābhyām | svāpitebhyaḥ |
Ablative | svāpitāt | svāpitābhyām | svāpitebhyaḥ |
Genitive | svāpitasya | svāpitayoḥ | svāpitānām |
Locative | svāpite | svāpitayoḥ | svāpiteṣu |