Declension table of ?suṣupsat

Deva

MasculineSingularDualPlural
Nominativesuṣupsan suṣupsantau suṣupsantaḥ
Vocativesuṣupsan suṣupsantau suṣupsantaḥ
Accusativesuṣupsantam suṣupsantau suṣupsataḥ
Instrumentalsuṣupsatā suṣupsadbhyām suṣupsadbhiḥ
Dativesuṣupsate suṣupsadbhyām suṣupsadbhyaḥ
Ablativesuṣupsataḥ suṣupsadbhyām suṣupsadbhyaḥ
Genitivesuṣupsataḥ suṣupsatoḥ suṣupsatām
Locativesuṣupsati suṣupsatoḥ suṣupsatsu

Compound suṣupsat -

Adverb -suṣupsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria