Declension table of ?suṣupsatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | suṣupsan | suṣupsantau | suṣupsantaḥ |
Vocative | suṣupsan | suṣupsantau | suṣupsantaḥ |
Accusative | suṣupsantam | suṣupsantau | suṣupsataḥ |
Instrumental | suṣupsatā | suṣupsadbhyām | suṣupsadbhiḥ |
Dative | suṣupsate | suṣupsadbhyām | suṣupsadbhyaḥ |
Ablative | suṣupsataḥ | suṣupsadbhyām | suṣupsadbhyaḥ |
Genitive | suṣupsataḥ | suṣupsatoḥ | suṣupsatām |
Locative | suṣupsati | suṣupsatoḥ | suṣupsatsu |