Declension table of supta

Deva

NeuterSingularDualPlural
Nominativesuptam supte suptāni
Vocativesupta supte suptāni
Accusativesuptam supte suptāni
Instrumentalsuptena suptābhyām suptaiḥ
Dativesuptāya suptābhyām suptebhyaḥ
Ablativesuptāt suptābhyām suptebhyaḥ
Genitivesuptasya suptayoḥ suptānām
Locativesupte suptayoḥ supteṣu

Compound supta -

Adverb -suptam -suptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria