Declension table of ?suṣupsatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | suṣupsat | suṣupsantī suṣupsatī | suṣupsanti |
Vocative | suṣupsat | suṣupsantī suṣupsatī | suṣupsanti |
Accusative | suṣupsat | suṣupsantī suṣupsatī | suṣupsanti |
Instrumental | suṣupsatā | suṣupsadbhyām | suṣupsadbhiḥ |
Dative | suṣupsate | suṣupsadbhyām | suṣupsadbhyaḥ |
Ablative | suṣupsataḥ | suṣupsadbhyām | suṣupsadbhyaḥ |
Genitive | suṣupsataḥ | suṣupsatoḥ | suṣupsatām |
Locative | suṣupsati | suṣupsatoḥ | suṣupsatsu |