Declension table of ?svāpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesvāpayiṣyamāṇā svāpayiṣyamāṇe svāpayiṣyamāṇāḥ
Vocativesvāpayiṣyamāṇe svāpayiṣyamāṇe svāpayiṣyamāṇāḥ
Accusativesvāpayiṣyamāṇām svāpayiṣyamāṇe svāpayiṣyamāṇāḥ
Instrumentalsvāpayiṣyamāṇayā svāpayiṣyamāṇābhyām svāpayiṣyamāṇābhiḥ
Dativesvāpayiṣyamāṇāyai svāpayiṣyamāṇābhyām svāpayiṣyamāṇābhyaḥ
Ablativesvāpayiṣyamāṇāyāḥ svāpayiṣyamāṇābhyām svāpayiṣyamāṇābhyaḥ
Genitivesvāpayiṣyamāṇāyāḥ svāpayiṣyamāṇayoḥ svāpayiṣyamāṇānām
Locativesvāpayiṣyamāṇāyām svāpayiṣyamāṇayoḥ svāpayiṣyamāṇāsu

Adverb -svāpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria