Declension table of ?suṣupsitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | suṣupsitam | suṣupsite | suṣupsitāni |
Vocative | suṣupsita | suṣupsite | suṣupsitāni |
Accusative | suṣupsitam | suṣupsite | suṣupsitāni |
Instrumental | suṣupsitena | suṣupsitābhyām | suṣupsitaiḥ |
Dative | suṣupsitāya | suṣupsitābhyām | suṣupsitebhyaḥ |
Ablative | suṣupsitāt | suṣupsitābhyām | suṣupsitebhyaḥ |
Genitive | suṣupsitasya | suṣupsitayoḥ | suṣupsitānām |
Locative | suṣupsite | suṣupsitayoḥ | suṣupsiteṣu |