Declension table of ?svapiṣyat

Deva

NeuterSingularDualPlural
Nominativesvapiṣyat svapiṣyantī svapiṣyatī svapiṣyanti
Vocativesvapiṣyat svapiṣyantī svapiṣyatī svapiṣyanti
Accusativesvapiṣyat svapiṣyantī svapiṣyatī svapiṣyanti
Instrumentalsvapiṣyatā svapiṣyadbhyām svapiṣyadbhiḥ
Dativesvapiṣyate svapiṣyadbhyām svapiṣyadbhyaḥ
Ablativesvapiṣyataḥ svapiṣyadbhyām svapiṣyadbhyaḥ
Genitivesvapiṣyataḥ svapiṣyatoḥ svapiṣyatām
Locativesvapiṣyati svapiṣyatoḥ svapiṣyatsu

Adverb -svapiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria