Declension table of ?svapiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svapiṣyat | svapiṣyantī svapiṣyatī | svapiṣyanti |
Vocative | svapiṣyat | svapiṣyantī svapiṣyatī | svapiṣyanti |
Accusative | svapiṣyat | svapiṣyantī svapiṣyatī | svapiṣyanti |
Instrumental | svapiṣyatā | svapiṣyadbhyām | svapiṣyadbhiḥ |
Dative | svapiṣyate | svapiṣyadbhyām | svapiṣyadbhyaḥ |
Ablative | svapiṣyataḥ | svapiṣyadbhyām | svapiṣyadbhyaḥ |
Genitive | svapiṣyataḥ | svapiṣyatoḥ | svapiṣyatām |
Locative | svapiṣyati | svapiṣyatoḥ | svapiṣyatsu |