Declension table of ?suṣupsiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | suṣupsiṣyan | suṣupsiṣyantau | suṣupsiṣyantaḥ |
Vocative | suṣupsiṣyan | suṣupsiṣyantau | suṣupsiṣyantaḥ |
Accusative | suṣupsiṣyantam | suṣupsiṣyantau | suṣupsiṣyataḥ |
Instrumental | suṣupsiṣyatā | suṣupsiṣyadbhyām | suṣupsiṣyadbhiḥ |
Dative | suṣupsiṣyate | suṣupsiṣyadbhyām | suṣupsiṣyadbhyaḥ |
Ablative | suṣupsiṣyataḥ | suṣupsiṣyadbhyām | suṣupsiṣyadbhyaḥ |
Genitive | suṣupsiṣyataḥ | suṣupsiṣyatoḥ | suṣupsiṣyatām |
Locative | suṣupsiṣyati | suṣupsiṣyatoḥ | suṣupsiṣyatsu |