Declension table of ?suṣupsiṣyat

Deva

MasculineSingularDualPlural
Nominativesuṣupsiṣyan suṣupsiṣyantau suṣupsiṣyantaḥ
Vocativesuṣupsiṣyan suṣupsiṣyantau suṣupsiṣyantaḥ
Accusativesuṣupsiṣyantam suṣupsiṣyantau suṣupsiṣyataḥ
Instrumentalsuṣupsiṣyatā suṣupsiṣyadbhyām suṣupsiṣyadbhiḥ
Dativesuṣupsiṣyate suṣupsiṣyadbhyām suṣupsiṣyadbhyaḥ
Ablativesuṣupsiṣyataḥ suṣupsiṣyadbhyām suṣupsiṣyadbhyaḥ
Genitivesuṣupsiṣyataḥ suṣupsiṣyatoḥ suṣupsiṣyatām
Locativesuṣupsiṣyati suṣupsiṣyatoḥ suṣupsiṣyatsu

Compound suṣupsiṣyat -

Adverb -suṣupsiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria