Declension table of ?svāpayitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svāpayitavyam | svāpayitavye | svāpayitavyāni |
Vocative | svāpayitavya | svāpayitavye | svāpayitavyāni |
Accusative | svāpayitavyam | svāpayitavye | svāpayitavyāni |
Instrumental | svāpayitavyena | svāpayitavyābhyām | svāpayitavyaiḥ |
Dative | svāpayitavyāya | svāpayitavyābhyām | svāpayitavyebhyaḥ |
Ablative | svāpayitavyāt | svāpayitavyābhyām | svāpayitavyebhyaḥ |
Genitive | svāpayitavyasya | svāpayitavyayoḥ | svāpayitavyānām |
Locative | svāpayitavye | svāpayitavyayoḥ | svāpayitavyeṣu |