Declension table of ?soṣupyamāṇā

Deva

FeminineSingularDualPlural
Nominativesoṣupyamāṇā soṣupyamāṇe soṣupyamāṇāḥ
Vocativesoṣupyamāṇe soṣupyamāṇe soṣupyamāṇāḥ
Accusativesoṣupyamāṇām soṣupyamāṇe soṣupyamāṇāḥ
Instrumentalsoṣupyamāṇayā soṣupyamāṇābhyām soṣupyamāṇābhiḥ
Dativesoṣupyamāṇāyai soṣupyamāṇābhyām soṣupyamāṇābhyaḥ
Ablativesoṣupyamāṇāyāḥ soṣupyamāṇābhyām soṣupyamāṇābhyaḥ
Genitivesoṣupyamāṇāyāḥ soṣupyamāṇayoḥ soṣupyamāṇānām
Locativesoṣupyamāṇāyām soṣupyamāṇayoḥ soṣupyamāṇāsu

Adverb -soṣupyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria