Declension table of ?svāpayitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svāpayitavyaḥ | svāpayitavyau | svāpayitavyāḥ |
Vocative | svāpayitavya | svāpayitavyau | svāpayitavyāḥ |
Accusative | svāpayitavyam | svāpayitavyau | svāpayitavyān |
Instrumental | svāpayitavyena | svāpayitavyābhyām | svāpayitavyaiḥ svāpayitavyebhiḥ |
Dative | svāpayitavyāya | svāpayitavyābhyām | svāpayitavyebhyaḥ |
Ablative | svāpayitavyāt | svāpayitavyābhyām | svāpayitavyebhyaḥ |
Genitive | svāpayitavyasya | svāpayitavyayoḥ | svāpayitavyānām |
Locative | svāpayitavye | svāpayitavyayoḥ | svāpayitavyeṣu |