Declension table of svapat

Deva

MasculineSingularDualPlural
Nominativesvapan svapantau svapantaḥ
Vocativesvapan svapantau svapantaḥ
Accusativesvapantam svapantau svapataḥ
Instrumentalsvapatā svapadbhyām svapadbhiḥ
Dativesvapate svapadbhyām svapadbhyaḥ
Ablativesvapataḥ svapadbhyām svapadbhyaḥ
Genitivesvapataḥ svapatoḥ svapatām
Locativesvapati svapatoḥ svapatsu

Compound svapat -

Adverb -svapantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria