Declension table of ?soṣupyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | soṣupyamāṇam | soṣupyamāṇe | soṣupyamāṇāni |
Vocative | soṣupyamāṇa | soṣupyamāṇe | soṣupyamāṇāni |
Accusative | soṣupyamāṇam | soṣupyamāṇe | soṣupyamāṇāni |
Instrumental | soṣupyamāṇena | soṣupyamāṇābhyām | soṣupyamāṇaiḥ |
Dative | soṣupyamāṇāya | soṣupyamāṇābhyām | soṣupyamāṇebhyaḥ |
Ablative | soṣupyamāṇāt | soṣupyamāṇābhyām | soṣupyamāṇebhyaḥ |
Genitive | soṣupyamāṇasya | soṣupyamāṇayoḥ | soṣupyamāṇānām |
Locative | soṣupyamāṇe | soṣupyamāṇayoḥ | soṣupyamāṇeṣu |