तिङन्तावली स्वप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्वपिति स्वपितः स्वपन्ति
मध्यमस्वपिषि स्वपिथः स्वपिथ
उत्तमस्वपिमि स्वपिवः स्वपिमः


कर्मणिएकद्विबहु
प्रथमसुप्यते सुप्येते सुप्यन्ते
मध्यमसुप्यसे सुप्येथे सुप्यध्वे
उत्तमसुप्ये सुप्यावहे सुप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्वपीत् अस्वपत् अस्वपिताम् अस्वपन्
मध्यमअस्वपीः अस्वपः अस्वपितम् अस्वपित
उत्तमअस्वपम् अस्वपिव अस्वपिम


कर्मणिएकद्विबहु
प्रथमअसुप्यत असुप्येताम् असुप्यन्त
मध्यमअसुप्यथाः असुप्येथाम् असुप्यध्वम्
उत्तमअसुप्ये असुप्यावहि असुप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्वप्यात् स्वप्याताम् स्वप्युः
मध्यमस्वप्याः स्वप्यातम् स्वप्यात
उत्तमस्वप्याम् स्वप्याव स्वप्याम


कर्मणिएकद्विबहु
प्रथमसुप्येत सुप्येयाताम् सुप्येरन्
मध्यमसुप्येथाः सुप्येयाथाम् सुप्येध्वम्
उत्तमसुप्येय सुप्येवहि सुप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्वपितु स्वपिताम् स्वपन्तु
मध्यमस्वपिहि स्वपितम् स्वपित
उत्तमस्वपानि स्वपाव स्वपाम


कर्मणिएकद्विबहु
प्रथमसुप्यताम् सुप्येताम् सुप्यन्ताम्
मध्यमसुप्यस्व सुप्येथाम् सुप्यध्वम्
उत्तमसुप्यै सुप्यावहै सुप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्वप्स्यति स्वपिष्यति स्वप्स्यतः स्वपिष्यतः स्वप्स्यन्ति स्वपिष्यन्ति
मध्यमस्वप्स्यसि स्वपिष्यसि स्वप्स्यथः स्वपिष्यथः स्वप्स्यथ स्वपिष्यथ
उत्तमस्वप्स्यामि स्वपिष्यामि स्वप्स्यावः स्वपिष्यावः स्वप्स्यामः स्वपिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्वप्ता स्वपिता स्वप्तारौ स्वपितारौ स्वप्तारः स्वपितारः
मध्यमस्वप्तासि स्वपितासि स्वप्तास्थः स्वपितास्थः स्वप्तास्थ स्वपितास्थ
उत्तमस्वप्तास्मि स्वपितास्मि स्वप्तास्वः स्वपितास्वः स्वप्तास्मः स्वपितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसुष्वाप सुषुपतुः सुषुपुः
मध्यमसुष्वपिथ सुषुपथुः सुषुप
उत्तमसुष्वाप सुष्वप सुषुपिव सुषुपिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअस्वाप्सीत् अस्वप् असूषुपत् अस्वाप्ताम् असूषुपताम् असुप्ताम् अस्वाप्सुः असूषुपन् असुपन्
मध्यमअस्वाप्सीः अस्वप् असूषुपः अस्वाप्तम् असूषुपतम् असुप्तम् अस्वाप्त असूषुपत असुप्त
उत्तमअस्वाप्सम् अस्वपम् असूषुपम् अस्वाप्स्व असूषुपाव असुप्व अस्वाप्स्म असूषुपाम असुप्म


आत्मनेपदेएकद्विबहु
प्रथमअसूषुपत असुप्त असूषुपेताम् असुप्साताम् असूषुपन्त असुप्सत
मध्यमअसूषुपथाः असुप्थाः असूषुपेथाम् असुप्साथाम् असूषुपध्वम् असुब्ध्वम्
उत्तमअसूषुपे असुप्सि असूषुपावहि असुप्स्वहि असूषुपामहि असुप्स्महि


कर्मणिएकद्विबहु
प्रथमअस्वापि
मध्यम
उत्तम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमस्वाप्सीत् स्वप् स्वाप्ताम् सुप्ताम् स्वाप्सुः सुपन्
मध्यमस्वाप्सीः स्वप् स्वाप्तम् सुप्तम् स्वाप्त सुप्त
उत्तमस्वाप्सम् स्वपम् स्वाप्स्व सुप्व स्वाप्स्म सुप्म


आत्मनेपदेएकद्विबहु
प्रथमसुप्त सुप्साताम् सुप्सत
मध्यमसुप्थाः सुप्साथाम् सुब्ध्वम्
उत्तमसुप्सि सुप्स्वहि सुप्स्महि


कर्मणिएकद्विबहु
प्रथमस्वापि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसुप्यात् सुप्यास्ताम् सुप्यासुः
मध्यमसुप्याः सुप्यास्तम् सुप्यास्त
उत्तमसुप्यासम् सुप्यास्व सुप्यास्म

कृदन्त

क्त
सुप्त m. n. सुप्ता f.

क्तवतु
सुप्तवत् m. n. सुप्तवती f.

शतृ
स्वपत् m. n. स्वपती f.

शानच् कर्मणि
सुप्यमान m. n. सुप्यमाना f.

लुडादेश पर
स्वप्स्यत् m. n. स्वप्स्यन्ती f.

लुडादेश पर
स्वपिष्यत् m. n. स्वपिष्यन्ती f.

तव्य
स्वप्तव्य m. n. स्वप्तव्या f.

तव्य
स्वपितव्य m. n. स्वपितव्या f.

यत्
स्वप्य m. n. स्वप्या f.

अनीयर्
स्वपनीय m. n. स्वपनीया f.

लिडादेश पर
सुषुप्वस् m. n. सुषुपुषी f.

अव्यय

तुमुन्
स्वप्तुम्

तुमुन्
स्वपितुम्

क्त्वा
सुप्त्वा

ल्यप्
॰सुप्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमस्वापयति स्वापयतः स्वापयन्ति
मध्यमस्वापयसि स्वापयथः स्वापयथ
उत्तमस्वापयामि स्वापयावः स्वापयामः


आत्मनेपदेएकद्विबहु
प्रथमस्वापयते स्वापयेते स्वापयन्ते
मध्यमस्वापयसे स्वापयेथे स्वापयध्वे
उत्तमस्वापये स्वापयावहे स्वापयामहे


कर्मणिएकद्विबहु
प्रथमस्वाप्यते स्वाप्येते स्वाप्यन्ते
मध्यमस्वाप्यसे स्वाप्येथे स्वाप्यध्वे
उत्तमस्वाप्ये स्वाप्यावहे स्वाप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्वापयत् अस्वापयताम् अस्वापयन्
मध्यमअस्वापयः अस्वापयतम् अस्वापयत
उत्तमअस्वापयम् अस्वापयाव अस्वापयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्वापयत अस्वापयेताम् अस्वापयन्त
मध्यमअस्वापयथाः अस्वापयेथाम् अस्वापयध्वम्
उत्तमअस्वापये अस्वापयावहि अस्वापयामहि


कर्मणिएकद्विबहु
प्रथमअस्वाप्यत अस्वाप्येताम् अस्वाप्यन्त
मध्यमअस्वाप्यथाः अस्वाप्येथाम् अस्वाप्यध्वम्
उत्तमअस्वाप्ये अस्वाप्यावहि अस्वाप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्वापयेत् स्वापयेताम् स्वापयेयुः
मध्यमस्वापयेः स्वापयेतम् स्वापयेत
उत्तमस्वापयेयम् स्वापयेव स्वापयेम


आत्मनेपदेएकद्विबहु
प्रथमस्वापयेत स्वापयेयाताम् स्वापयेरन्
मध्यमस्वापयेथाः स्वापयेयाथाम् स्वापयेध्वम्
उत्तमस्वापयेय स्वापयेवहि स्वापयेमहि


कर्मणिएकद्विबहु
प्रथमस्वाप्येत स्वाप्येयाताम् स्वाप्येरन्
मध्यमस्वाप्येथाः स्वाप्येयाथाम् स्वाप्येध्वम्
उत्तमस्वाप्येय स्वाप्येवहि स्वाप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्वापयतु स्वापयताम् स्वापयन्तु
मध्यमस्वापय स्वापयतम् स्वापयत
उत्तमस्वापयानि स्वापयाव स्वापयाम


आत्मनेपदेएकद्विबहु
प्रथमस्वापयताम् स्वापयेताम् स्वापयन्ताम्
मध्यमस्वापयस्व स्वापयेथाम् स्वापयध्वम्
उत्तमस्वापयै स्वापयावहै स्वापयामहै


कर्मणिएकद्विबहु
प्रथमस्वाप्यताम् स्वाप्येताम् स्वाप्यन्ताम्
मध्यमस्वाप्यस्व स्वाप्येथाम् स्वाप्यध्वम्
उत्तमस्वाप्यै स्वाप्यावहै स्वाप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्वापयिष्यति स्वापयिष्यतः स्वापयिष्यन्ति
मध्यमस्वापयिष्यसि स्वापयिष्यथः स्वापयिष्यथ
उत्तमस्वापयिष्यामि स्वापयिष्यावः स्वापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्वापयिष्यते स्वापयिष्येते स्वापयिष्यन्ते
मध्यमस्वापयिष्यसे स्वापयिष्येथे स्वापयिष्यध्वे
उत्तमस्वापयिष्ये स्वापयिष्यावहे स्वापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्वापयिता स्वापयितारौ स्वापयितारः
मध्यमस्वापयितासि स्वापयितास्थः स्वापयितास्थ
उत्तमस्वापयितास्मि स्वापयितास्वः स्वापयितास्मः

कृदन्त

क्त
स्वापित m. n. स्वापिता f.

क्तवतु
स्वापितवत् m. n. स्वापितवती f.

शतृ
स्वापयत् m. n. स्वापयन्ती f.

शानच्
स्वापयमान m. n. स्वापयमाना f.

शानच् कर्मणि
स्वाप्यमान m. n. स्वाप्यमाना f.

लुडादेश पर
स्वापयिष्यत् m. n. स्वापयिष्यन्ती f.

लुडादेश आत्म
स्वापयिष्यमाण m. n. स्वापयिष्यमाणा f.

यत्
स्वाप्य m. n. स्वाप्या f.

अनीयर्
स्वापनीय m. n. स्वापनीया f.

तव्य
स्वापयितव्य m. n. स्वापयितव्या f.

अव्यय

तुमुन्
स्वापयितुम्

क्त्वा
स्वापयित्वा

ल्यप्
॰स्वाप्य

लिट्
स्वापयाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमसोषुप्यते सोषुप्येते सोषुप्यन्ते
मध्यमसोषुप्यसे सोषुप्येथे सोषुप्यध्वे
उत्तमसोषुप्ये सोषुप्यावहे सोषुप्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअसोषुप्यत असोषुप्येताम् असोषुप्यन्त
मध्यमअसोषुप्यथाः असोषुप्येथाम् असोषुप्यध्वम्
उत्तमअसोषुप्ये असोषुप्यावहि असोषुप्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमसोषुप्येत सोषुप्येयाताम् सोषुप्येरन्
मध्यमसोषुप्येथाः सोषुप्येयाथाम् सोषुप्येध्वम्
उत्तमसोषुप्येय सोषुप्येवहि सोषुप्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमसोषुप्यताम् सोषुप्येताम् सोषुप्यन्ताम्
मध्यमसोषुप्यस्व सोषुप्येथाम् सोषुप्यध्वम्
उत्तमसोषुप्यै सोषुप्यावहै सोषुप्यामहै

कृदन्त

शानच्
सोषुप्यमाण m. n. सोषुप्यमाणा f.

अव्यय

लिट्
सोषुप्याम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमसुषुप्सति सुषुप्सतः सुषुप्सन्ति
मध्यमसुषुप्ससि सुषुप्सथः सुषुप्सथ
उत्तमसुषुप्सामि सुषुप्सावः सुषुप्सामः


कर्मणिएकद्विबहु
प्रथमसुषुप्स्यते सुषुप्स्येते सुषुप्स्यन्ते
मध्यमसुषुप्स्यसे सुषुप्स्येथे सुषुप्स्यध्वे
उत्तमसुषुप्स्ये सुषुप्स्यावहे सुषुप्स्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसुषुप्सत् असुषुप्सताम् असुषुप्सन्
मध्यमअसुषुप्सः असुषुप्सतम् असुषुप्सत
उत्तमअसुषुप्सम् असुषुप्साव असुषुप्साम


कर्मणिएकद्विबहु
प्रथमअसुषुप्स्यत असुषुप्स्येताम् असुषुप्स्यन्त
मध्यमअसुषुप्स्यथाः असुषुप्स्येथाम् असुषुप्स्यध्वम्
उत्तमअसुषुप्स्ये असुषुप्स्यावहि असुषुप्स्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसुषुप्सेत् सुषुप्सेताम् सुषुप्सेयुः
मध्यमसुषुप्सेः सुषुप्सेतम् सुषुप्सेत
उत्तमसुषुप्सेयम् सुषुप्सेव सुषुप्सेम


कर्मणिएकद्विबहु
प्रथमसुषुप्स्येत सुषुप्स्येयाताम् सुषुप्स्येरन्
मध्यमसुषुप्स्येथाः सुषुप्स्येयाथाम् सुषुप्स्येध्वम्
उत्तमसुषुप्स्येय सुषुप्स्येवहि सुषुप्स्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसुषुप्सतु सुषुप्सताम् सुषुप्सन्तु
मध्यमसुषुप्स सुषुप्सतम् सुषुप्सत
उत्तमसुषुप्सानि सुषुप्साव सुषुप्साम


कर्मणिएकद्विबहु
प्रथमसुषुप्स्यताम् सुषुप्स्येताम् सुषुप्स्यन्ताम्
मध्यमसुषुप्स्यस्व सुषुप्स्येथाम् सुषुप्स्यध्वम्
उत्तमसुषुप्स्यै सुषुप्स्यावहै सुषुप्स्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसुषुप्स्यति सुषुप्स्यतः सुषुप्स्यन्ति
मध्यमसुषुप्स्यसि सुषुप्स्यथः सुषुप्स्यथ
उत्तमसुषुप्स्यामि सुषुप्स्यावः सुषुप्स्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमसुषुप्सिता सुषुप्सितारौ सुषुप्सितारः
मध्यमसुषुप्सितासि सुषुप्सितास्थः सुषुप्सितास्थ
उत्तमसुषुप्सितास्मि सुषुप्सितास्वः सुषुप्सितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसुषुषुप्स सुषुषुप्सतुः सुषुषुप्सुः
मध्यमसुषुषुप्सिथ सुषुषुप्सथुः सुषुषुप्स
उत्तमसुषुषुप्स सुषुषुप्सिव सुषुषुप्सिम

कृदन्त

क्त
सुषुप्सित m. n. सुषुप्सिता f.

क्तवतु
सुषुप्सितवत् m. n. सुषुप्सितवती f.

शतृ
सुषुप्सत् m. n. सुषुप्सन्ती f.

शानच् कर्मणि
सुषुप्स्यमान m. n. सुषुप्स्यमाना f.

लुडादेश पर
सुषुप्स्यत् m. n. सुषुप्स्यन्ती f.

अनीयर्
सुषुप्सनीय m. n. सुषुप्सनीया f.

यत्
सुषुप्स्य m. n. सुषुप्स्या f.

तव्य
सुषुप्सितव्य m. n. सुषुप्सितव्या f.

लिडादेश पर
सुषुषुप्स्वस् m. n. सुषुषुप्सुषी f.

अव्यय

तुमुन्
सुषुप्सितुम्

क्त्वा
सुषुप्सित्वा

ल्यप्
॰सुषुप्स्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria