Declension table of ?svāpitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svāpitam | svāpite | svāpitāni |
Vocative | svāpita | svāpite | svāpitāni |
Accusative | svāpitam | svāpite | svāpitāni |
Instrumental | svāpitena | svāpitābhyām | svāpitaiḥ |
Dative | svāpitāya | svāpitābhyām | svāpitebhyaḥ |
Ablative | svāpitāt | svāpitābhyām | svāpitebhyaḥ |
Genitive | svāpitasya | svāpitayoḥ | svāpitānām |
Locative | svāpite | svāpitayoḥ | svāpiteṣu |