Declension table of ?svāpayiṣyat

Deva

NeuterSingularDualPlural
Nominativesvāpayiṣyat svāpayiṣyantī svāpayiṣyatī svāpayiṣyanti
Vocativesvāpayiṣyat svāpayiṣyantī svāpayiṣyatī svāpayiṣyanti
Accusativesvāpayiṣyat svāpayiṣyantī svāpayiṣyatī svāpayiṣyanti
Instrumentalsvāpayiṣyatā svāpayiṣyadbhyām svāpayiṣyadbhiḥ
Dativesvāpayiṣyate svāpayiṣyadbhyām svāpayiṣyadbhyaḥ
Ablativesvāpayiṣyataḥ svāpayiṣyadbhyām svāpayiṣyadbhyaḥ
Genitivesvāpayiṣyataḥ svāpayiṣyatoḥ svāpayiṣyatām
Locativesvāpayiṣyati svāpayiṣyatoḥ svāpayiṣyatsu

Adverb -svāpayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria