Declension table of ?svāpayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svāpayiṣyat | svāpayiṣyantī svāpayiṣyatī | svāpayiṣyanti |
Vocative | svāpayiṣyat | svāpayiṣyantī svāpayiṣyatī | svāpayiṣyanti |
Accusative | svāpayiṣyat | svāpayiṣyantī svāpayiṣyatī | svāpayiṣyanti |
Instrumental | svāpayiṣyatā | svāpayiṣyadbhyām | svāpayiṣyadbhiḥ |
Dative | svāpayiṣyate | svāpayiṣyadbhyām | svāpayiṣyadbhyaḥ |
Ablative | svāpayiṣyataḥ | svāpayiṣyadbhyām | svāpayiṣyadbhyaḥ |
Genitive | svāpayiṣyataḥ | svāpayiṣyatoḥ | svāpayiṣyatām |
Locative | svāpayiṣyati | svāpayiṣyatoḥ | svāpayiṣyatsu |