Declension table of ?svaptavya

Deva

MasculineSingularDualPlural
Nominativesvaptavyaḥ svaptavyau svaptavyāḥ
Vocativesvaptavya svaptavyau svaptavyāḥ
Accusativesvaptavyam svaptavyau svaptavyān
Instrumentalsvaptavyena svaptavyābhyām svaptavyaiḥ svaptavyebhiḥ
Dativesvaptavyāya svaptavyābhyām svaptavyebhyaḥ
Ablativesvaptavyāt svaptavyābhyām svaptavyebhyaḥ
Genitivesvaptavyasya svaptavyayoḥ svaptavyānām
Locativesvaptavye svaptavyayoḥ svaptavyeṣu

Compound svaptavya -

Adverb -svaptavyam -svaptavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria