Declension table of ?svapiṣyat

Deva

MasculineSingularDualPlural
Nominativesvapiṣyan svapiṣyantau svapiṣyantaḥ
Vocativesvapiṣyan svapiṣyantau svapiṣyantaḥ
Accusativesvapiṣyantam svapiṣyantau svapiṣyataḥ
Instrumentalsvapiṣyatā svapiṣyadbhyām svapiṣyadbhiḥ
Dativesvapiṣyate svapiṣyadbhyām svapiṣyadbhyaḥ
Ablativesvapiṣyataḥ svapiṣyadbhyām svapiṣyadbhyaḥ
Genitivesvapiṣyataḥ svapiṣyatoḥ svapiṣyatām
Locativesvapiṣyati svapiṣyatoḥ svapiṣyatsu

Compound svapiṣyat -

Adverb -svapiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria