Declension table of ?svāpitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svāpitavān | svāpitavantau | svāpitavantaḥ |
Vocative | svāpitavan | svāpitavantau | svāpitavantaḥ |
Accusative | svāpitavantam | svāpitavantau | svāpitavataḥ |
Instrumental | svāpitavatā | svāpitavadbhyām | svāpitavadbhiḥ |
Dative | svāpitavate | svāpitavadbhyām | svāpitavadbhyaḥ |
Ablative | svāpitavataḥ | svāpitavadbhyām | svāpitavadbhyaḥ |
Genitive | svāpitavataḥ | svāpitavatoḥ | svāpitavatām |
Locative | svāpitavati | svāpitavatoḥ | svāpitavatsu |