Declension table of ?svāpitavat

Deva

MasculineSingularDualPlural
Nominativesvāpitavān svāpitavantau svāpitavantaḥ
Vocativesvāpitavan svāpitavantau svāpitavantaḥ
Accusativesvāpitavantam svāpitavantau svāpitavataḥ
Instrumentalsvāpitavatā svāpitavadbhyām svāpitavadbhiḥ
Dativesvāpitavate svāpitavadbhyām svāpitavadbhyaḥ
Ablativesvāpitavataḥ svāpitavadbhyām svāpitavadbhyaḥ
Genitivesvāpitavataḥ svāpitavatoḥ svāpitavatām
Locativesvāpitavati svāpitavatoḥ svāpitavatsu

Compound svāpitavat -

Adverb -svāpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria