Declension table of ?suṣupsanīya

Deva

NeuterSingularDualPlural
Nominativesuṣupsanīyam suṣupsanīye suṣupsanīyāni
Vocativesuṣupsanīya suṣupsanīye suṣupsanīyāni
Accusativesuṣupsanīyam suṣupsanīye suṣupsanīyāni
Instrumentalsuṣupsanīyena suṣupsanīyābhyām suṣupsanīyaiḥ
Dativesuṣupsanīyāya suṣupsanīyābhyām suṣupsanīyebhyaḥ
Ablativesuṣupsanīyāt suṣupsanīyābhyām suṣupsanīyebhyaḥ
Genitivesuṣupsanīyasya suṣupsanīyayoḥ suṣupsanīyānām
Locativesuṣupsanīye suṣupsanīyayoḥ suṣupsanīyeṣu

Compound suṣupsanīya -

Adverb -suṣupsanīyam -suṣupsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria