Declension table of ?suptavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | suptavat | suptavantī suptavatī | suptavanti |
Vocative | suptavat | suptavantī suptavatī | suptavanti |
Accusative | suptavat | suptavantī suptavatī | suptavanti |
Instrumental | suptavatā | suptavadbhyām | suptavadbhiḥ |
Dative | suptavate | suptavadbhyām | suptavadbhyaḥ |
Ablative | suptavataḥ | suptavadbhyām | suptavadbhyaḥ |
Genitive | suptavataḥ | suptavatoḥ | suptavatām |
Locative | suptavati | suptavatoḥ | suptavatsu |