Declension table of ?suṣupsyamāna

Deva

NeuterSingularDualPlural
Nominativesuṣupsyamānam suṣupsyamāne suṣupsyamānāni
Vocativesuṣupsyamāna suṣupsyamāne suṣupsyamānāni
Accusativesuṣupsyamānam suṣupsyamāne suṣupsyamānāni
Instrumentalsuṣupsyamānena suṣupsyamānābhyām suṣupsyamānaiḥ
Dativesuṣupsyamānāya suṣupsyamānābhyām suṣupsyamānebhyaḥ
Ablativesuṣupsyamānāt suṣupsyamānābhyām suṣupsyamānebhyaḥ
Genitivesuṣupsyamānasya suṣupsyamānayoḥ suṣupsyamānānām
Locativesuṣupsyamāne suṣupsyamānayoḥ suṣupsyamāneṣu

Compound suṣupsyamāna -

Adverb -suṣupsyamānam -suṣupsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria