Declension table of ?supyamāna

Deva

MasculineSingularDualPlural
Nominativesupyamānaḥ supyamānau supyamānāḥ
Vocativesupyamāna supyamānau supyamānāḥ
Accusativesupyamānam supyamānau supyamānān
Instrumentalsupyamānena supyamānābhyām supyamānaiḥ supyamānebhiḥ
Dativesupyamānāya supyamānābhyām supyamānebhyaḥ
Ablativesupyamānāt supyamānābhyām supyamānebhyaḥ
Genitivesupyamānasya supyamānayoḥ supyamānānām
Locativesupyamāne supyamānayoḥ supyamāneṣu

Compound supyamāna -

Adverb -supyamānam -supyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria