Declension table of ?svapya

Deva

MasculineSingularDualPlural
Nominativesvapyaḥ svapyau svapyāḥ
Vocativesvapya svapyau svapyāḥ
Accusativesvapyam svapyau svapyān
Instrumentalsvapyena svapyābhyām svapyaiḥ svapyebhiḥ
Dativesvapyāya svapyābhyām svapyebhyaḥ
Ablativesvapyāt svapyābhyām svapyebhyaḥ
Genitivesvapyasya svapyayoḥ svapyānām
Locativesvapye svapyayoḥ svapyeṣu

Compound svapya -

Adverb -svapyam -svapyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria