Declension table of ?svāpayamāna

Deva

MasculineSingularDualPlural
Nominativesvāpayamānaḥ svāpayamānau svāpayamānāḥ
Vocativesvāpayamāna svāpayamānau svāpayamānāḥ
Accusativesvāpayamānam svāpayamānau svāpayamānān
Instrumentalsvāpayamānena svāpayamānābhyām svāpayamānaiḥ svāpayamānebhiḥ
Dativesvāpayamānāya svāpayamānābhyām svāpayamānebhyaḥ
Ablativesvāpayamānāt svāpayamānābhyām svāpayamānebhyaḥ
Genitivesvāpayamānasya svāpayamānayoḥ svāpayamānānām
Locativesvāpayamāne svāpayamānayoḥ svāpayamāneṣu

Compound svāpayamāna -

Adverb -svāpayamānam -svāpayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria