Conjugation tables of ram

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstramāmi ramāvaḥ ramāmaḥ
Secondramasi ramathaḥ ramatha
Thirdramati ramataḥ ramanti


MiddleSingularDualPlural
Firstrame ramāvahe ramāmahe
Secondramase ramethe ramadhve
Thirdramate ramete ramante


PassiveSingularDualPlural
Firstramye ramyāvahe ramyāmahe
Secondramyase ramyethe ramyadhve
Thirdramyate ramyete ramyante


Imperfect

ActiveSingularDualPlural
Firstaramam aramāva aramāma
Secondaramaḥ aramatam aramata
Thirdaramat aramatām araman


MiddleSingularDualPlural
Firstarame aramāvahi aramāmahi
Secondaramathāḥ aramethām aramadhvam
Thirdaramata arametām aramanta


PassiveSingularDualPlural
Firstaramye aramyāvahi aramyāmahi
Secondaramyathāḥ aramyethām aramyadhvam
Thirdaramyata aramyetām aramyanta


Optative

ActiveSingularDualPlural
Firstrameyam rameva ramema
Secondrameḥ rametam rameta
Thirdramet rametām rameyuḥ


MiddleSingularDualPlural
Firstrameya ramevahi ramemahi
Secondramethāḥ rameyāthām ramedhvam
Thirdrameta rameyātām rameran


PassiveSingularDualPlural
Firstramyeya ramyevahi ramyemahi
Secondramyethāḥ ramyeyāthām ramyedhvam
Thirdramyeta ramyeyātām ramyeran


Imperative

ActiveSingularDualPlural
Firstramāṇi ramāva ramāma
Secondrama ramatam ramata
Thirdramatu ramatām ramantu


MiddleSingularDualPlural
Firstramai ramāvahai ramāmahai
Secondramasva ramethām ramadhvam
Thirdramatām rametām ramantām


PassiveSingularDualPlural
Firstramyai ramyāvahai ramyāmahai
Secondramyasva ramyethām ramyadhvam
Thirdramyatām ramyetām ramyantām


Future

ActiveSingularDualPlural
Firstraṃsyāmi raṃsyāvaḥ raṃsyāmaḥ
Secondraṃsyasi raṃsyathaḥ raṃsyatha
Thirdraṃsyati raṃsyataḥ raṃsyanti


MiddleSingularDualPlural
Firstraṃsye raṃsyāvahe raṃsyāmahe
Secondraṃsyase raṃsyethe raṃsyadhve
Thirdraṃsyate raṃsyete raṃsyante


Periphrastic Future

ActiveSingularDualPlural
Firstrantāsmi rantāsvaḥ rantāsmaḥ
Secondrantāsi rantāsthaḥ rantāstha
Thirdrantā rantārau rantāraḥ


Perfect

ActiveSingularDualPlural
Firstrarāma rarama remiva remima
Secondremitha rarantha remathuḥ rema
Thirdrarāma rematuḥ remuḥ


MiddleSingularDualPlural
Firstreme remivahe remimahe
Secondremiṣe remāthe remidhve
Thirdreme remāte remire


Aorist

ActiveSingularDualPlural
Firstaraṃsam araṃsva araṃsma
Secondaraṃsīḥ araṃstam araṃsta
Thirdaraṃsīt araṃstām araṃsuḥ


MiddleSingularDualPlural
Firstaraṃsi araṃsvahi araṃsmahi
Secondaraṃsthāḥ araṃsāthām arandhvam
Thirdaraṃsta araṃsātām araṃsata


Benedictive

ActiveSingularDualPlural
Firstramyāsam ramyāsva ramyāsma
Secondramyāḥ ramyāstam ramyāsta
Thirdramyāt ramyāstām ramyāsuḥ

Participles

Past Passive Participle
rata m. n. ratā f.

Past Active Participle
ratavat m. n. ratavatī f.

Present Active Participle
ramat m. n. ramantī f.

Present Middle Participle
ramamāṇa m. n. ramamāṇā f.

Present Passive Participle
ramyamāṇa m. n. ramyamāṇā f.

Future Active Participle
raṃsyat m. n. raṃsyantī f.

Future Middle Participle
raṃsyamāna m. n. raṃsyamānā f.

Future Passive Participle
rantavya m. n. rantavyā f.

Future Passive Participle
ramya m. n. ramyā f.

Future Passive Participle
ramaṇīya m. n. ramaṇīyā f.

Perfect Active Participle
remivas m. n. remuṣī f.

Perfect Middle Participle
remāṇa m. n. remāṇā f.

Indeclinable forms

Infinitive
rantum

Absolutive
ramitvā

Absolutive
ratvā

Absolutive
-raya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstrāmayāmi ramayāmi rāmayāvaḥ ramayāvaḥ rāmayāmaḥ ramayāmaḥ
Secondrāmayasi ramayasi rāmayathaḥ ramayathaḥ rāmayatha ramayatha
Thirdrāmayati ramayati rāmayataḥ ramayataḥ rāmayanti ramayanti


MiddleSingularDualPlural
Firstrāmaye ramaye rāmayāvahe ramayāvahe rāmayāmahe ramayāmahe
Secondrāmayase ramayase rāmayethe ramayethe rāmayadhve ramayadhve
Thirdrāmayate ramayate rāmayete ramayete rāmayante ramayante


PassiveSingularDualPlural
Firstrāmye ramye rāmyāvahe ramyāvahe rāmyāmahe ramyāmahe
Secondrāmyase ramyase rāmyethe ramyethe rāmyadhve ramyadhve
Thirdrāmyate ramyate rāmyete ramyete rāmyante ramyante


Imperfect

ActiveSingularDualPlural
Firstarāmayam aramayam arāmayāva aramayāva arāmayāma aramayāma
Secondarāmayaḥ aramayaḥ arāmayatam aramayatam arāmayata aramayata
Thirdarāmayat aramayat arāmayatām aramayatām arāmayan aramayan


MiddleSingularDualPlural
Firstarāmaye aramaye arāmayāvahi aramayāvahi arāmayāmahi aramayāmahi
Secondarāmayathāḥ aramayathāḥ arāmayethām aramayethām arāmayadhvam aramayadhvam
Thirdarāmayata aramayata arāmayetām aramayetām arāmayanta aramayanta


PassiveSingularDualPlural
Firstarāmye aramye arāmyāvahi aramyāvahi arāmyāmahi aramyāmahi
Secondarāmyathāḥ aramyathāḥ arāmyethām aramyethām arāmyadhvam aramyadhvam
Thirdarāmyata aramyata arāmyetām aramyetām arāmyanta aramyanta


Optative

ActiveSingularDualPlural
Firstrāmayeyam ramayeyam rāmayeva ramayeva rāmayema ramayema
Secondrāmayeḥ ramayeḥ rāmayetam ramayetam rāmayeta ramayeta
Thirdrāmayet ramayet rāmayetām ramayetām rāmayeyuḥ ramayeyuḥ


MiddleSingularDualPlural
Firstrāmayeya ramayeya rāmayevahi ramayevahi rāmayemahi ramayemahi
Secondrāmayethāḥ ramayethāḥ rāmayeyāthām ramayeyāthām rāmayedhvam ramayedhvam
Thirdrāmayeta ramayeta rāmayeyātām ramayeyātām rāmayeran ramayeran


PassiveSingularDualPlural
Firstrāmyeya ramyeya rāmyevahi ramyevahi rāmyemahi ramyemahi
Secondrāmyethāḥ ramyethāḥ rāmyeyāthām ramyeyāthām rāmyedhvam ramyedhvam
Thirdrāmyeta ramyeta rāmyeyātām ramyeyātām rāmyeran ramyeran


Imperative

ActiveSingularDualPlural
Firstrāmayāṇi ramayāṇi rāmayāva ramayāva rāmayāma ramayāma
Secondrāmaya ramaya rāmayatam ramayatam rāmayata ramayata
Thirdrāmayatu ramayatu rāmayatām ramayatām rāmayantu ramayantu


MiddleSingularDualPlural
Firstrāmayai ramayai rāmayāvahai ramayāvahai rāmayāmahai ramayāmahai
Secondrāmayasva ramayasva rāmayethām ramayethām rāmayadhvam ramayadhvam
Thirdrāmayatām ramayatām rāmayetām ramayetām rāmayantām ramayantām


PassiveSingularDualPlural
Firstrāmyai ramyai rāmyāvahai ramyāvahai rāmyāmahai ramyāmahai
Secondrāmyasva ramyasva rāmyethām ramyethām rāmyadhvam ramyadhvam
Thirdrāmyatām ramyatām rāmyetām ramyetām rāmyantām ramyantām


Future

ActiveSingularDualPlural
Firstrāmayiṣyāmi ramayiṣyāmi rāmayiṣyāvaḥ ramayiṣyāvaḥ rāmayiṣyāmaḥ ramayiṣyāmaḥ
Secondrāmayiṣyasi ramayiṣyasi rāmayiṣyathaḥ ramayiṣyathaḥ rāmayiṣyatha ramayiṣyatha
Thirdrāmayiṣyati ramayiṣyati rāmayiṣyataḥ ramayiṣyataḥ rāmayiṣyanti ramayiṣyanti


MiddleSingularDualPlural
Firstrāmayiṣye ramayiṣye rāmayiṣyāvahe ramayiṣyāvahe rāmayiṣyāmahe ramayiṣyāmahe
Secondrāmayiṣyase ramayiṣyase rāmayiṣyethe ramayiṣyethe rāmayiṣyadhve ramayiṣyadhve
Thirdrāmayiṣyate ramayiṣyate rāmayiṣyete ramayiṣyete rāmayiṣyante ramayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrāmayitāsmi ramayitāsmi rāmayitāsvaḥ ramayitāsvaḥ rāmayitāsmaḥ ramayitāsmaḥ
Secondrāmayitāsi ramayitāsi rāmayitāsthaḥ ramayitāsthaḥ rāmayitāstha ramayitāstha
Thirdrāmayitā ramayitā rāmayitārau ramayitārau rāmayitāraḥ ramayitāraḥ

Participles

Past Passive Participle
ramita m. n. ramitā f.

Past Passive Participle
rāmita m. n. rāmitā f.

Past Active Participle
rāmitavat m. n. rāmitavatī f.

Past Active Participle
ramitavat m. n. ramitavatī f.

Present Active Participle
ramayat m. n. ramayantī f.

Present Active Participle
rāmayat m. n. rāmayantī f.

Present Middle Participle
rāmayamāṇa m. n. rāmayamāṇā f.

Present Middle Participle
ramayamāṇa m. n. ramayamāṇā f.

Present Passive Participle
ramyamāṇa m. n. ramyamāṇā f.

Present Passive Participle
rāmyamāṇa m. n. rāmyamāṇā f.

Future Active Participle
rāmayiṣyat m. n. rāmayiṣyantī f.

Future Active Participle
ramayiṣyat m. n. ramayiṣyantī f.

Future Middle Participle
ramayiṣyamāṇa m. n. ramayiṣyamāṇā f.

Future Middle Participle
rāmayiṣyamāṇa m. n. rāmayiṣyamāṇā f.

Future Passive Participle
rāmya m. n. rāmyā f.

Future Passive Participle
rāmaṇīya m. n. rāmaṇīyā f.

Future Passive Participle
rāmayitavya m. n. rāmayitavyā f.

Future Passive Participle
ramya m. n. ramyā f.

Future Passive Participle
ramaṇīya m. n. ramaṇīyā f.

Future Passive Participle
ramayitavya m. n. ramayitavyā f.

Indeclinable forms

Infinitive
rāmayitum

Infinitive
ramayitum

Absolutive
rāmayitvā

Absolutive
ramayitvā

Absolutive
-rāmya

Absolutive
-ramya

Periphrastic Perfect
rāmayām

Periphrastic Perfect
ramayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstriraṃsāmi riraṃsāvaḥ riraṃsāmaḥ
Secondriraṃsasi riraṃsathaḥ riraṃsatha
Thirdriraṃsati riraṃsataḥ riraṃsanti


MiddleSingularDualPlural
Firstriraṃse riraṃsāvahe riraṃsāmahe
Secondriraṃsase riraṃsethe riraṃsadhve
Thirdriraṃsate riraṃsete riraṃsante


PassiveSingularDualPlural
Firstriraṃsye riraṃsyāvahe riraṃsyāmahe
Secondriraṃsyase riraṃsyethe riraṃsyadhve
Thirdriraṃsyate riraṃsyete riraṃsyante


Imperfect

ActiveSingularDualPlural
Firstariraṃsam ariraṃsāva ariraṃsāma
Secondariraṃsaḥ ariraṃsatam ariraṃsata
Thirdariraṃsat ariraṃsatām ariraṃsan


MiddleSingularDualPlural
Firstariraṃse ariraṃsāvahi ariraṃsāmahi
Secondariraṃsathāḥ ariraṃsethām ariraṃsadhvam
Thirdariraṃsata ariraṃsetām ariraṃsanta


PassiveSingularDualPlural
Firstariraṃsye ariraṃsyāvahi ariraṃsyāmahi
Secondariraṃsyathāḥ ariraṃsyethām ariraṃsyadhvam
Thirdariraṃsyata ariraṃsyetām ariraṃsyanta


Optative

ActiveSingularDualPlural
Firstriraṃseyam riraṃseva riraṃsema
Secondriraṃseḥ riraṃsetam riraṃseta
Thirdriraṃset riraṃsetām riraṃseyuḥ


MiddleSingularDualPlural
Firstriraṃseya riraṃsevahi riraṃsemahi
Secondriraṃsethāḥ riraṃseyāthām riraṃsedhvam
Thirdriraṃseta riraṃseyātām riraṃseran


PassiveSingularDualPlural
Firstriraṃsyeya riraṃsyevahi riraṃsyemahi
Secondriraṃsyethāḥ riraṃsyeyāthām riraṃsyedhvam
Thirdriraṃsyeta riraṃsyeyātām riraṃsyeran


Imperative

ActiveSingularDualPlural
Firstriraṃsāni riraṃsāva riraṃsāma
Secondriraṃsa riraṃsatam riraṃsata
Thirdriraṃsatu riraṃsatām riraṃsantu


MiddleSingularDualPlural
Firstriraṃsai riraṃsāvahai riraṃsāmahai
Secondriraṃsasva riraṃsethām riraṃsadhvam
Thirdriraṃsatām riraṃsetām riraṃsantām


PassiveSingularDualPlural
Firstriraṃsyai riraṃsyāvahai riraṃsyāmahai
Secondriraṃsyasva riraṃsyethām riraṃsyadhvam
Thirdriraṃsyatām riraṃsyetām riraṃsyantām


Future

ActiveSingularDualPlural
Firstriraṃsyāmi riraṃsyāvaḥ riraṃsyāmaḥ
Secondriraṃsyasi riraṃsyathaḥ riraṃsyatha
Thirdriraṃsyati riraṃsyataḥ riraṃsyanti


MiddleSingularDualPlural
Firstriraṃsye riraṃsyāvahe riraṃsyāmahe
Secondriraṃsyase riraṃsyethe riraṃsyadhve
Thirdriraṃsyate riraṃsyete riraṃsyante


Periphrastic Future

ActiveSingularDualPlural
Firstriraṃsitāsmi riraṃsitāsvaḥ riraṃsitāsmaḥ
Secondriraṃsitāsi riraṃsitāsthaḥ riraṃsitāstha
Thirdriraṃsitā riraṃsitārau riraṃsitāraḥ


Perfect

ActiveSingularDualPlural
Firstririraṃsa ririraṃsiva ririraṃsima
Secondririraṃsitha ririraṃsathuḥ ririraṃsa
Thirdririraṃsa ririraṃsatuḥ ririraṃsuḥ


MiddleSingularDualPlural
Firstririraṃse ririraṃsivahe ririraṃsimahe
Secondririraṃsiṣe ririraṃsāthe ririraṃsidhve
Thirdririraṃse ririraṃsāte ririraṃsire

Participles

Past Passive Participle
riraṃsita m. n. riraṃsitā f.

Past Active Participle
riraṃsitavat m. n. riraṃsitavatī f.

Present Active Participle
riraṃsat m. n. riraṃsantī f.

Present Middle Participle
riraṃsamāna m. n. riraṃsamānā f.

Present Passive Participle
riraṃsyamāna m. n. riraṃsyamānā f.

Future Active Participle
riraṃsyat m. n. riraṃsyantī f.

Future Passive Participle
riraṃsanīya m. n. riraṃsanīyā f.

Future Passive Participle
riraṃsya m. n. riraṃsyā f.

Future Passive Participle
riraṃsitavya m. n. riraṃsitavyā f.

Perfect Active Participle
ririraṃsvas m. n. ririraṃsuṣī f.

Perfect Middle Participle
ririraṃsāna m. n. ririraṃsānā f.

Indeclinable forms

Infinitive
riraṃsitum

Absolutive
riraṃsitvā

Absolutive
-riraṃsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria