Declension table of ?ramamāṇa

Deva

MasculineSingularDualPlural
Nominativeramamāṇaḥ ramamāṇau ramamāṇāḥ
Vocativeramamāṇa ramamāṇau ramamāṇāḥ
Accusativeramamāṇam ramamāṇau ramamāṇān
Instrumentalramamāṇena ramamāṇābhyām ramamāṇaiḥ ramamāṇebhiḥ
Dativeramamāṇāya ramamāṇābhyām ramamāṇebhyaḥ
Ablativeramamāṇāt ramamāṇābhyām ramamāṇebhyaḥ
Genitiveramamāṇasya ramamāṇayoḥ ramamāṇānām
Locativeramamāṇe ramamāṇayoḥ ramamāṇeṣu

Compound ramamāṇa -

Adverb -ramamāṇam -ramamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria