Declension table of ?rāmitavat

Deva

NeuterSingularDualPlural
Nominativerāmitavat rāmitavantī rāmitavatī rāmitavanti
Vocativerāmitavat rāmitavantī rāmitavatī rāmitavanti
Accusativerāmitavat rāmitavantī rāmitavatī rāmitavanti
Instrumentalrāmitavatā rāmitavadbhyām rāmitavadbhiḥ
Dativerāmitavate rāmitavadbhyām rāmitavadbhyaḥ
Ablativerāmitavataḥ rāmitavadbhyām rāmitavadbhyaḥ
Genitiverāmitavataḥ rāmitavatoḥ rāmitavatām
Locativerāmitavati rāmitavatoḥ rāmitavatsu

Adverb -rāmitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria