Declension table of ?rāmaṇīya

Deva

MasculineSingularDualPlural
Nominativerāmaṇīyaḥ rāmaṇīyau rāmaṇīyāḥ
Vocativerāmaṇīya rāmaṇīyau rāmaṇīyāḥ
Accusativerāmaṇīyam rāmaṇīyau rāmaṇīyān
Instrumentalrāmaṇīyena rāmaṇīyābhyām rāmaṇīyaiḥ rāmaṇīyebhiḥ
Dativerāmaṇīyāya rāmaṇīyābhyām rāmaṇīyebhyaḥ
Ablativerāmaṇīyāt rāmaṇīyābhyām rāmaṇīyebhyaḥ
Genitiverāmaṇīyasya rāmaṇīyayoḥ rāmaṇīyānām
Locativerāmaṇīye rāmaṇīyayoḥ rāmaṇīyeṣu

Compound rāmaṇīya -

Adverb -rāmaṇīyam -rāmaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria