Declension table of ?rāmyamāṇā

Deva

FeminineSingularDualPlural
Nominativerāmyamāṇā rāmyamāṇe rāmyamāṇāḥ
Vocativerāmyamāṇe rāmyamāṇe rāmyamāṇāḥ
Accusativerāmyamāṇām rāmyamāṇe rāmyamāṇāḥ
Instrumentalrāmyamāṇayā rāmyamāṇābhyām rāmyamāṇābhiḥ
Dativerāmyamāṇāyai rāmyamāṇābhyām rāmyamāṇābhyaḥ
Ablativerāmyamāṇāyāḥ rāmyamāṇābhyām rāmyamāṇābhyaḥ
Genitiverāmyamāṇāyāḥ rāmyamāṇayoḥ rāmyamāṇānām
Locativerāmyamāṇāyām rāmyamāṇayoḥ rāmyamāṇāsu

Adverb -rāmyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria