Declension table of ?rāmita

Deva

NeuterSingularDualPlural
Nominativerāmitam rāmite rāmitāni
Vocativerāmita rāmite rāmitāni
Accusativerāmitam rāmite rāmitāni
Instrumentalrāmitena rāmitābhyām rāmitaiḥ
Dativerāmitāya rāmitābhyām rāmitebhyaḥ
Ablativerāmitāt rāmitābhyām rāmitebhyaḥ
Genitiverāmitasya rāmitayoḥ rāmitānām
Locativerāmite rāmitayoḥ rāmiteṣu

Compound rāmita -

Adverb -rāmitam -rāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria